रसाल शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
रसालः
रसालौ
रसालाः
संबोधन
रसाल
रसालौ
रसालाः
द्वितीया
रसालम्
रसालौ
रसालान्
तृतीया
रसालेन
रसालाभ्याम्
रसालैः
चतुर्थी
रसालाय
रसालाभ्याम्
रसालेभ्यः
पञ्चमी
रसालात् / रसालाद्
रसालाभ्याम्
रसालेभ्यः
षष्ठी
रसालस्य
रसालयोः
रसालानाम्
सप्तमी
रसाले
रसालयोः
रसालेषु
 
एक
द्वि
बहु
प्रथमा
रसालः
रसालौ
रसालाः
सम्बोधन
रसाल
रसालौ
रसालाः
द्वितीया
रसालम्
रसालौ
रसालान्
तृतीया
रसालेन
रसालाभ्याम्
रसालैः
चतुर्थी
रसालाय
रसालाभ्याम्
रसालेभ्यः
पञ्चमी
रसालात् / रसालाद्
रसालाभ्याम्
रसालेभ्यः
षष्ठी
रसालस्य
रसालयोः
रसालानाम्
सप्तमी
रसाले
रसालयोः
रसालेषु


अन्य