रव्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
रव्यः
रव्यौ
रव्याः
संबोधन
रव्य
रव्यौ
रव्याः
द्वितीया
रव्यम्
रव्यौ
रव्यान्
तृतीया
रव्येण
रव्याभ्याम्
रव्यैः
चतुर्थी
रव्याय
रव्याभ्याम्
रव्येभ्यः
पञ्चमी
रव्यात् / रव्याद्
रव्याभ्याम्
रव्येभ्यः
षष्ठी
रव्यस्य
रव्ययोः
रव्याणाम्
सप्तमी
रव्ये
रव्ययोः
रव्येषु
 
एक
द्वि
बहु
प्रथमा
रव्यः
रव्यौ
रव्याः
सम्बोधन
रव्य
रव्यौ
रव्याः
द्वितीया
रव्यम्
रव्यौ
रव्यान्
तृतीया
रव्येण
रव्याभ्याम्
रव्यैः
चतुर्थी
रव्याय
रव्याभ्याम्
रव्येभ्यः
पञ्चमी
रव्यात् / रव्याद्
रव्याभ्याम्
रव्येभ्यः
षष्ठी
रव्यस्य
रव्ययोः
रव्याणाम्
सप्तमी
रव्ये
रव्ययोः
रव्येषु


अन्य