रममाण शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
रममाणः
रममाणौ
रममाणाः
संबोधन
रममाण
रममाणौ
रममाणाः
द्वितीया
रममाणम्
रममाणौ
रममाणान्
तृतीया
रममाणेन
रममाणाभ्याम्
रममाणैः
चतुर्थी
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
पञ्चमी
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
षष्ठी
रममाणस्य
रममाणयोः
रममाणानाम्
सप्तमी
रममाणे
रममाणयोः
रममाणेषु
 
एक
द्वि
बहु
प्रथमा
रममाणः
रममाणौ
रममाणाः
सम्बोधन
रममाण
रममाणौ
रममाणाः
द्वितीया
रममाणम्
रममाणौ
रममाणान्
तृतीया
रममाणेन
रममाणाभ्याम्
रममाणैः
चतुर्थी
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
पञ्चमी
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
षष्ठी
रममाणस्य
रममाणयोः
रममाणानाम्
सप्तमी
रममाणे
रममाणयोः
रममाणेषु


अन्य