रपितव्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
रपितव्यः
रपितव्यौ
रपितव्याः
संबोधन
रपितव्य
रपितव्यौ
रपितव्याः
द्वितीया
रपितव्यम्
रपितव्यौ
रपितव्यान्
तृतीया
रपितव्येन
रपितव्याभ्याम्
रपितव्यैः
चतुर्थी
रपितव्याय
रपितव्याभ्याम्
रपितव्येभ्यः
पञ्चमी
रपितव्यात् / रपितव्याद्
रपितव्याभ्याम्
रपितव्येभ्यः
षष्ठी
रपितव्यस्य
रपितव्ययोः
रपितव्यानाम्
सप्तमी
रपितव्ये
रपितव्ययोः
रपितव्येषु
एक
द्वि
बहु
प्रथमा
रपितव्यः
रपितव्यौ
रपितव्याः
सम्बोधन
रपितव्य
रपितव्यौ
रपितव्याः
द्वितीया
रपितव्यम्
रपितव्यौ
रपितव्यान्
तृतीया
रपितव्येन
रपितव्याभ्याम्
रपितव्यैः
चतुर्थी
रपितव्याय
रपितव्याभ्याम्
रपितव्येभ्यः
पञ्चमी
रपितव्यात् / रपितव्याद्
रपितव्याभ्याम्
रपितव्येभ्यः
षष्ठी
रपितव्यस्य
रपितव्ययोः
रपितव्यानाम्
सप्तमी
रपितव्ये
रपितव्ययोः
रपितव्येषु
अन्य