रण्वक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
रण्वकः
रण्वकौ
रण्वकाः
संबोधन
रण्वक
रण्वकौ
रण्वकाः
द्वितीया
रण्वकम्
रण्वकौ
रण्वकान्
तृतीया
रण्वकेन
रण्वकाभ्याम्
रण्वकैः
चतुर्थी
रण्वकाय
रण्वकाभ्याम्
रण्वकेभ्यः
पञ्चमी
रण्वकात् / रण्वकाद्
रण्वकाभ्याम्
रण्वकेभ्यः
षष्ठी
रण्वकस्य
रण्वकयोः
रण्वकानाम्
सप्तमी
रण्वके
रण्वकयोः
रण्वकेषु
 
एक
द्वि
बहु
प्रथमा
रण्वकः
रण्वकौ
रण्वकाः
सम्बोधन
रण्वक
रण्वकौ
रण्वकाः
द्वितीया
रण्वकम्
रण्वकौ
रण्वकान्
तृतीया
रण्वकेन
रण्वकाभ्याम्
रण्वकैः
चतुर्थी
रण्वकाय
रण्वकाभ्याम्
रण्वकेभ्यः
पञ्चमी
रण्वकात् / रण्वकाद्
रण्वकाभ्याम्
रण्वकेभ्यः
षष्ठी
रण्वकस्य
रण्वकयोः
रण्वकानाम्
सप्तमी
रण्वके
रण्वकयोः
रण्वकेषु


अन्य