रणित शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
रणितः
रणितौ
रणिताः
संबोधन
रणित
रणितौ
रणिताः
द्वितीया
रणितम्
रणितौ
रणितान्
तृतीया
रणितेन
रणिताभ्याम्
रणितैः
चतुर्थी
रणिताय
रणिताभ्याम्
रणितेभ्यः
पञ्चमी
रणितात् / रणिताद्
रणिताभ्याम्
रणितेभ्यः
षष्ठी
रणितस्य
रणितयोः
रणितानाम्
सप्तमी
रणिते
रणितयोः
रणितेषु
 
एक
द्वि
बहु
प्रथमा
रणितः
रणितौ
रणिताः
सम्बोधन
रणित
रणितौ
रणिताः
द्वितीया
रणितम्
रणितौ
रणितान्
तृतीया
रणितेन
रणिताभ्याम्
रणितैः
चतुर्थी
रणिताय
रणिताभ्याम्
रणितेभ्यः
पञ्चमी
रणितात् / रणिताद्
रणिताभ्याम्
रणितेभ्यः
षष्ठी
रणितस्य
रणितयोः
रणितानाम्
सप्तमी
रणिते
रणितयोः
रणितेषु


अन्य