रज्जुभार शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
संबोधन
रज्जुभार
रज्जुभारौ
रज्जुभाराः
द्वितीया
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
तृतीया
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
चतुर्थी
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
पञ्चमी
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
षष्ठी
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
सप्तमी
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु
एक
द्वि
बहु
प्रथमा
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
सम्बोधन
रज्जुभार
रज्जुभारौ
रज्जुभाराः
द्वितीया
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
तृतीया
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
चतुर्थी
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
पञ्चमी
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
षष्ठी
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
सप्तमी
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु