रजमान शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
रजमानः
रजमानौ
रजमानाः
संबोधन
रजमान
रजमानौ
रजमानाः
द्वितीया
रजमानम्
रजमानौ
रजमानान्
तृतीया
रजमानेन
रजमानाभ्याम्
रजमानैः
चतुर्थी
रजमानाय
रजमानाभ्याम्
रजमानेभ्यः
पञ्चमी
रजमानात् / रजमानाद्
रजमानाभ्याम्
रजमानेभ्यः
षष्ठी
रजमानस्य
रजमानयोः
रजमानानाम्
सप्तमी
रजमाने
रजमानयोः
रजमानेषु
 
एक
द्वि
बहु
प्रथमा
रजमानः
रजमानौ
रजमानाः
सम्बोधन
रजमान
रजमानौ
रजमानाः
द्वितीया
रजमानम्
रजमानौ
रजमानान्
तृतीया
रजमानेन
रजमानाभ्याम्
रजमानैः
चतुर्थी
रजमानाय
रजमानाभ्याम्
रजमानेभ्यः
पञ्चमी
रजमानात् / रजमानाद्
रजमानाभ्याम्
रजमानेभ्यः
षष्ठी
रजमानस्य
रजमानयोः
रजमानानाम्
सप्तमी
रजमाने
रजमानयोः
रजमानेषु


अन्य