यावत् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
यावत् / यावद्
यावती
यावन्ति
संबोधन
यावत् / यावद्
यावती
यावन्ति
द्वितीया
यावत् / यावद्
यावती
यावन्ति
तृतीया
यावता
यावद्भ्याम्
यावद्भिः
चतुर्थी
यावते
यावद्भ्याम्
यावद्भ्यः
पञ्चमी
यावतः
यावद्भ्याम्
यावद्भ्यः
षष्ठी
यावतः
यावतोः
यावताम्
सप्तमी
यावति
यावतोः
यावत्सु
 
एक
द्वि
बहु
प्रथमा
यावत् / यावद्
यावती
यावन्ति
सम्बोधन
यावत् / यावद्
यावती
यावन्ति
द्वितीया
यावत् / यावद्
यावती
यावन्ति
तृतीया
यावता
यावद्भ्याम्
यावद्भिः
चतुर्थी
यावते
यावद्भ्याम्
यावद्भ्यः
पञ्चमी
यावतः
यावद्भ्याम्
यावद्भ्यः
षष्ठी
यावतः
यावतोः
यावताम्
सप्तमी
यावति
यावतोः
यावत्सु


अन्य