यवसुरा शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
यवसुरा
यवसुरे
यवसुराः
संबोधन
यवसुरे
यवसुरे
यवसुराः
द्वितीया
यवसुराम्
यवसुरे
यवसुराः
तृतीया
यवसुरया
यवसुराभ्याम्
यवसुराभिः
चतुर्थी
यवसुरायै
यवसुराभ्याम्
यवसुराभ्यः
पञ्चमी
यवसुरायाः
यवसुराभ्याम्
यवसुराभ्यः
षष्ठी
यवसुरायाः
यवसुरयोः
यवसुराणाम्
सप्तमी
यवसुरायाम्
यवसुरयोः
यवसुरासु
 
एक
द्वि
बहु
प्रथमा
यवसुरा
यवसुरे
यवसुराः
सम्बोधन
यवसुरे
यवसुरे
यवसुराः
द्वितीया
यवसुराम्
यवसुरे
यवसुराः
तृतीया
यवसुरया
यवसुराभ्याम्
यवसुराभिः
चतुर्थी
यवसुरायै
यवसुराभ्याम्
यवसुराभ्यः
पञ्चमी
यवसुरायाः
यवसुराभ्याम्
यवसुराभ्यः
षष्ठी
यवसुरायाः
यवसुरयोः
यवसुराणाम्
सप्तमी
यवसुरायाम्
यवसुरयोः
यवसुरासु