मूषक ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मूषकम्
मूषके
मूषकाणि
ಸಂಬೋಧನ
मूषक
मूषके
मूषकाणि
ದ್ವಿತೀಯಾ
मूषकम्
मूषके
मूषकाणि
ತೃತೀಯಾ
मूषकेण
मूषकाभ्याम्
मूषकैः
ಚತುರ್ಥೀ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
ಪಂಚಮೀ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ಷಷ್ಠೀ
मूषकस्य
मूषकयोः
मूषकाणाम्
ಸಪ್ತಮೀ
मूषके
मूषकयोः
मूषकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मूषकम्
मूषके
मूषकाणि
ಸಂಬೋಧನ
मूषक
मूषके
मूषकाणि
ದ್ವಿತೀಯಾ
मूषकम्
मूषके
मूषकाणि
ತೃತೀಯಾ
मूषकेण
मूषकाभ्याम्
मूषकैः
ಚತುರ್ಥೀ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
ಪಂಚಮೀ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ಷಷ್ಠೀ
मूषकस्य
मूषकयोः
मूषकाणाम्
ಸಪ್ತಮೀ
मूषके
मूषकयोः
मूषकेषु
ಇತರರು