मूषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मूषकः
मूषकौ
मूषकाः
ಸಂಬೋಧನ
मूषक
मूषकौ
मूषकाः
ದ್ವಿತೀಯಾ
मूषकम्
मूषकौ
मूषकान्
ತೃತೀಯಾ
मूषकेण
मूषकाभ्याम्
मूषकैः
ಚತುರ್ಥೀ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
ಪಂಚಮೀ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ಷಷ್ಠೀ
मूषकस्य
मूषकयोः
मूषकाणाम्
ಸಪ್ತಮೀ
मूषके
मूषकयोः
मूषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मूषकः
मूषकौ
मूषकाः
ಸಂಬೋಧನ
मूषक
मूषकौ
मूषकाः
ದ್ವಿತೀಯಾ
मूषकम्
मूषकौ
मूषकान्
ತೃತೀಯಾ
मूषकेण
मूषकाभ्याम्
मूषकैः
ಚತುರ್ಥೀ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
ಪಂಚಮೀ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ಷಷ್ಠೀ
मूषकस्य
मूषकयोः
मूषकाणाम्
ಸಪ್ತಮೀ
मूषके
मूषकयोः
मूषकेषु


ಇತರರು