माती शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
माती
मात्यौ
मात्यः
संबोधन
माति
मात्यौ
मात्यः
द्वितीया
मातीम्
मात्यौ
मातीः
तृतीया
मात्या
मातीभ्याम्
मातीभिः
चतुर्थी
मात्यै
मातीभ्याम्
मातीभ्यः
पञ्चमी
मात्याः
मातीभ्याम्
मातीभ्यः
षष्ठी
मात्याः
मात्योः
मातीनाम्
सप्तमी
मात्याम्
मात्योः
मातीषु
 
एक
द्वि
बहु
प्रथमा
माती
मात्यौ
मात्यः
सम्बोधन
माति
मात्यौ
मात्यः
द्वितीया
मातीम्
मात्यौ
मातीः
तृतीया
मात्या
मातीभ्याम्
मातीभिः
चतुर्थी
मात्यै
मातीभ्याम्
मातीभ्यः
पञ्चमी
मात्याः
मातीभ्याम्
मातीभ्यः
षष्ठी
मात्याः
मात्योः
मातीनाम्
सप्तमी
मात्याम्
मात्योः
मातीषु


अन्य