महीयस् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
महीयः
महीयसी
महीयांसि
संबोधन
महीयः
महीयसी
महीयांसि
द्वितीया
महीयः
महीयसी
महीयांसि
तृतीया
महीयसा
महीयोभ्याम्
महीयोभिः
चतुर्थी
महीयसे
महीयोभ्याम्
महीयोभ्यः
पञ्चमी
महीयसः
महीयोभ्याम्
महीयोभ्यः
षष्ठी
महीयसः
महीयसोः
महीयसाम्
सप्तमी
महीयसि
महीयसोः
महीयःसु / महीयस्सु
 
एक
द्वि
बहु
प्रथमा
महीयः
महीयसी
महीयांसि
सम्बोधन
महीयः
महीयसी
महीयांसि
द्वितीया
महीयः
महीयसी
महीयांसि
तृतीया
महीयसा
महीयोभ्याम्
महीयोभिः
चतुर्थी
महीयसे
महीयोभ्याम्
महीयोभ्यः
पञ्चमी
महीयसः
महीयोभ्याम्
महीयोभ्यः
षष्ठी
महीयसः
महीयसोः
महीयसाम्
सप्तमी
महीयसि
महीयसोः
महीयःसु / महीयस्सु


अन्य