भूभृत् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
संबोधन
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
द्वितीया
भूभृतम्
भूभृतौ
भूभृतः
तृतीया
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
चतुर्थी
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
पञ्चमी
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
षष्ठी
भूभृतः
भूभृतोः
भूभृताम्
सप्तमी
भूभृति
भूभृतोः
भूभृत्सु
 
एक
द्वि
बहु
प्रथमा
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
सम्बोधन
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
द्वितीया
भूभृतम्
भूभृतौ
भूभृतः
तृतीया
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
चतुर्थी
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
पञ्चमी
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
षष्ठी
भूभृतः
भूभृतोः
भूभृताम्
सप्तमी
भूभृति
भूभृतोः
भूभृत्सु