भास् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
भाः
भासी
भांसि
संबोधन
भाः
भासी
भांसि
द्वितीया
भाः
भासी
भांसि
तृतीया
भासा
भाभ्याम्
भाभिः
चतुर्थी
भासे
भाभ्याम्
भाभ्यः
पञ्चमी
भासः
भाभ्याम्
भाभ्यः
षष्ठी
भासः
भासोः
भासाम्
सप्तमी
भासि
भासोः
भाःसु / भास्सु
 
एक
द्वि
बहु
प्रथमा
भाः
भासी
भांसि
सम्बोधन
भाः
भासी
भांसि
द्वितीया
भाः
भासी
भांसि
तृतीया
भासा
भाभ्याम्
भाभिः
चतुर्थी
भासे
भाभ्याम्
भाभ्यः
पञ्चमी
भासः
भाभ्याम्
भाभ्यः
षष्ठी
भासः
भासोः
भासाम्
सप्तमी
भासि
भासोः
भाःसु / भास्सु


अन्य