भारत विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भारतम्
भारते
भारतानि
संबोधन
भारत
भारते
भारतानि
द्वितीया
भारतम्
भारते
भारतानि
तृतीया
भारतेन
भारताभ्याम्
भारतैः
चतुर्थी
भारताय
भारताभ्याम्
भारतेभ्यः
पंचमी
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
षष्ठी
भारतस्य
भारतयोः
भारतानाम्
सप्तमी
भारते
भारतयोः
भारतेषु
 
एक
द्वि
अनेक
प्रथमा
भारतम्
भारते
भारतानि
सम्बोधन
भारत
भारते
भारतानि
द्वितीया
भारतम्
भारते
भारतानि
तृतीया
भारतेन
भारताभ्याम्
भारतैः
चतुर्थी
भारताय
भारताभ्याम्
भारतेभ्यः
पञ्चमी
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
षष्ठी
भारतस्य
भारतयोः
भारतानाम्
सप्तमी
भारते
भारतयोः
भारतेषु


इतर