भारती विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भारती
भारत्यौ
भारत्यः
संबोधन
भारति
भारत्यौ
भारत्यः
द्वितीया
भारतीम्
भारत्यौ
भारतीः
तृतीया
भारत्या
भारतीभ्याम्
भारतीभिः
चतुर्थी
भारत्यै
भारतीभ्याम्
भारतीभ्यः
पंचमी
भारत्याः
भारतीभ्याम्
भारतीभ्यः
षष्ठी
भारत्याः
भारत्योः
भारतीनाम्
सप्तमी
भारत्याम्
भारत्योः
भारतीषु
 
एक
द्वि
अनेक
प्रथमा
भारती
भारत्यौ
भारत्यः
सम्बोधन
भारति
भारत्यौ
भारत्यः
द्वितीया
भारतीम्
भारत्यौ
भारतीः
तृतीया
भारत्या
भारतीभ्याम्
भारतीभिः
चतुर्थी
भारत्यै
भारतीभ्याम्
भारतीभ्यः
पञ्चमी
भारत्याः
भारतीभ्याम्
भारतीभ्यः
षष्ठी
भारत्याः
भारत्योः
भारतीनाम्
सप्तमी
भारत्याम्
भारत्योः
भारतीषु


इतर