भय शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
भयम्
भये
भयानि
संबोधन
भय
भये
भयानि
द्वितीया
भयम्
भये
भयानि
तृतीया
भयेन
भयाभ्याम्
भयैः
चतुर्थी
भयाय
भयाभ्याम्
भयेभ्यः
पञ्चमी
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
षष्ठी
भयस्य
भययोः
भयानाम्
सप्तमी
भये
भययोः
भयेषु
 
एक
द्वि
बहु
प्रथमा
भयम्
भये
भयानि
सम्बोधन
भय
भये
भयानि
द्वितीया
भयम्
भये
भयानि
तृतीया
भयेन
भयाभ्याम्
भयैः
चतुर्थी
भयाय
भयाभ्याम्
भयेभ्यः
पञ्चमी
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
षष्ठी
भयस्य
भययोः
भयानाम्
सप्तमी
भये
भययोः
भयेषु


अन्य