बाधनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
बाधनीयः
बाधनीयौ
बाधनीयाः
संबोधन
बाधनीय
बाधनीयौ
बाधनीयाः
द्वितीया
बाधनीयम्
बाधनीयौ
बाधनीयान्
तृतीया
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
चतुर्थी
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
पञ्चमी
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
षष्ठी
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
सप्तमी
बाधनीये
बाधनीययोः
बाधनीयेषु
 
एक
द्वि
बहु
प्रथमा
बाधनीयः
बाधनीयौ
बाधनीयाः
सम्बोधन
बाधनीय
बाधनीयौ
बाधनीयाः
द्वितीया
बाधनीयम्
बाधनीयौ
बाधनीयान्
तृतीया
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
चतुर्थी
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
पञ्चमी
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
षष्ठी
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
सप्तमी
बाधनीये
बाधनीययोः
बाधनीयेषु


अन्य