बन्धयितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
संबोधन
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
द्वितीया
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
तृतीया
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
चतुर्थी
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
पञ्चमी
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
षष्ठी
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
सप्तमी
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
सम्बोधन
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
द्वितीया
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
तृतीया
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
चतुर्थी
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
पञ्चमी
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
षष्ठी
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
सप्तमी
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


अन्य