बधित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
बधितः
बधितौ
बधिताः
संबोधन
बधित
बधितौ
बधिताः
द्वितीया
बधितम्
बधितौ
बधितान्
तृतीया
बधितेन
बधिताभ्याम्
बधितैः
चतुर्थी
बधिताय
बधिताभ्याम्
बधितेभ्यः
पञ्चमी
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
षष्ठी
बधितस्य
बधितयोः
बधितानाम्
सप्तमी
बधिते
बधितयोः
बधितेषु
 
एक
द्वि
बहु
प्रथमा
बधितः
बधितौ
बधिताः
सम्बोधन
बधित
बधितौ
बधिताः
द्वितीया
बधितम्
बधितौ
बधितान्
तृतीया
बधितेन
बधिताभ्याम्
बधितैः
चतुर्थी
बधिताय
बधिताभ्याम्
बधितेभ्यः
पञ्चमी
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
षष्ठी
बधितस्य
बधितयोः
बधितानाम्
सप्तमी
बधिते
बधितयोः
बधितेषु


अन्य