प्लवी शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
प्लवी
प्लव्यौ
प्लव्यः
संबोधन
प्लवि
प्लव्यौ
प्लव्यः
द्वितीया
प्लवीम्
प्लव्यौ
प्लवीः
तृतीया
प्लव्या
प्लवीभ्याम्
प्लवीभिः
चतुर्थी
प्लव्यै
प्लवीभ्याम्
प्लवीभ्यः
पञ्चमी
प्लव्याः
प्लवीभ्याम्
प्लवीभ्यः
षष्ठी
प्लव्याः
प्लव्योः
प्लवीनाम्
सप्तमी
प्लव्याम्
प्लव्योः
प्लवीषु
 
एक
द्वि
बहु
प्रथमा
प्लवी
प्लव्यौ
प्लव्यः
सम्बोधन
प्लवि
प्लव्यौ
प्लव्यः
द्वितीया
प्लवीम्
प्लव्यौ
प्लवीः
तृतीया
प्लव्या
प्लवीभ्याम्
प्लवीभिः
चतुर्थी
प्लव्यै
प्लवीभ्याम्
प्लवीभ्यः
पञ्चमी
प्लव्याः
प्लवीभ्याम्
प्लवीभ्यः
षष्ठी
प्लव्याः
प्लव्योः
प्लवीनाम्
सप्तमी
प्लव्याम्
प्लव्योः
प्लवीषु


अन्य