प्रियनवन् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
प्रियनवा
प्रियनवानौ
प्रियनवानः
संबोधन
प्रियनवन्
प्रियनवानौ
प्रियनवानः
द्वितीया
प्रियनवानम्
प्रियनवानौ
प्रियनव्नः
तृतीया
प्रियनव्ना
प्रियनवभ्याम्
प्रियनवभिः
चतुर्थी
प्रियनव्ने
प्रियनवभ्याम्
प्रियनवभ्यः
पञ्चमी
प्रियनव्नः
प्रियनवभ्याम्
प्रियनवभ्यः
षष्ठी
प्रियनव्नः
प्रियनव्नोः
प्रियनव्नाम्
सप्तमी
प्रियनव्नि / प्रियनवनि
प्रियनव्नोः
प्रियनवसु
 
एक
द्वि
बहु
प्रथमा
प्रियनवा
प्रियनवानौ
प्रियनवानः
सम्बोधन
प्रियनवन्
प्रियनवानौ
प्रियनवानः
द्वितीया
प्रियनवानम्
प्रियनवानौ
प्रियनव्नः
तृतीया
प्रियनव्ना
प्रियनवभ्याम्
प्रियनवभिः
चतुर्थी
प्रियनव्ने
प्रियनवभ्याम्
प्रियनवभ्यः
पञ्चमी
प्रियनव्नः
प्रियनवभ्याम्
प्रियनवभ्यः
षष्ठी
प्रियनव्नः
प्रियनव्नोः
प्रियनव्नाम्
सप्तमी
प्रियनव्नि / प्रियनवनि
प्रियनव्नोः
प्रियनवसु