प्रियचतुर् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
संबोधन
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
द्वितीया
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
तृतीया
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
चतुर्थी
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
पञ्चमी
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
षष्ठी
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
सप्तमी
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु
 
एक
द्वि
बहु
प्रथमा
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
सम्बोधन
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
द्वितीया
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
तृतीया
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
चतुर्थी
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
पञ्चमी
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
षष्ठी
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
सप्तमी
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु