प्राययितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
संबोधन
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
द्वितीया
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
तृतीया
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
चतुर्थी
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
पञ्चमी
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
षष्ठी
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
सप्तमी
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
सम्बोधन
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
द्वितीया
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
तृतीया
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
चतुर्थी
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
पञ्चमी
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
षष्ठी
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
सप्तमी
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


अन्य