प्रभाव शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
प्रभावः
प्रभावौ
प्रभावाः
संबोधन
प्रभाव
प्रभावौ
प्रभावाः
द्वितीया
प्रभावम्
प्रभावौ
प्रभावान्
तृतीया
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
चतुर्थी
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
पञ्चमी
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
षष्ठी
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
सप्तमी
प्रभावे
प्रभावयोः
प्रभावेषु
 
एक
द्वि
बहु
प्रथमा
प्रभावः
प्रभावौ
प्रभावाः
सम्बोधन
प्रभाव
प्रभावौ
प्रभावाः
द्वितीया
प्रभावम्
प्रभावौ
प्रभावान्
तृतीया
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
चतुर्थी
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
पञ्चमी
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
षष्ठी
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
सप्तमी
प्रभावे
प्रभावयोः
प्रभावेषु