प्रथम ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रथमः
प्रथमौ
प्रथमाः
ಸಂಬೋಧನ
प्रथम
प्रथमौ
प्रथमाः
ದ್ವಿತೀಯಾ
प्रथमम्
प्रथमौ
प्रथमान्
ತೃತೀಯಾ
प्रथमेन
प्रथमाभ्याम्
प्रथमैः
ಚತುರ್ಥೀ
प्रथमाय
प्रथमाभ्याम्
प्रथमेभ्यः
ಪಂಚಮೀ
प्रथमात् / प्रथमाद्
प्रथमाभ्याम्
प्रथमेभ्यः
ಷಷ್ಠೀ
प्रथमस्य
प्रथमयोः
प्रथमानाम्
ಸಪ್ತಮೀ
प्रथमे
प्रथमयोः
प्रथमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रथमः
प्रथमौ
प्रथमाः
ಸಂಬೋಧನ
प्रथम
प्रथमौ
प्रथमाः
ದ್ವಿತೀಯಾ
प्रथमम्
प्रथमौ
प्रथमान्
ತೃತೀಯಾ
प्रथमेन
प्रथमाभ्याम्
प्रथमैः
ಚತುರ್ಥೀ
प्रथमाय
प्रथमाभ्याम्
प्रथमेभ्यः
ಪಂಚಮೀ
प्रथमात् / प्रथमाद्
प्रथमाभ्याम्
प्रथमेभ्यः
ಷಷ್ಠೀ
प्रथमस्य
प्रथमयोः
प्रथमानाम्
ಸಪ್ತಮೀ
प्रथमे
प्रथमयोः
प्रथमेषु


ಇತರರು