प्रथमा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रथमा
प्रथमे
प्रथमाः
ಸಂಬೋಧನ
प्रथमे
प्रथमे
प्रथमाः
ದ್ವಿತೀಯಾ
प्रथमाम्
प्रथमे
प्रथमाः
ತೃತೀಯಾ
प्रथमया
प्रथमाभ्याम्
प्रथमाभिः
ಚತುರ್ಥೀ
प्रथमायै
प्रथमाभ्याम्
प्रथमाभ्यः
ಪಂಚಮೀ
प्रथमायाः
प्रथमाभ्याम्
प्रथमाभ्यः
ಷಷ್ಠೀ
प्रथमायाः
प्रथमयोः
प्रथमानाम्
ಸಪ್ತಮೀ
प्रथमायाम्
प्रथमयोः
प्रथमासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रथमा
प्रथमे
प्रथमाः
ಸಂಬೋಧನ
प्रथमे
प्रथमे
प्रथमाः
ದ್ವಿತೀಯಾ
प्रथमाम्
प्रथमे
प्रथमाः
ತೃತೀಯಾ
प्रथमया
प्रथमाभ्याम्
प्रथमाभिः
ಚತುರ್ಥೀ
प्रथमायै
प्रथमाभ्याम्
प्रथमाभ्यः
ಪಂಚಮೀ
प्रथमायाः
प्रथमाभ्याम्
प्रथमाभ्यः
ಷಷ್ಠೀ
प्रथमायाः
प्रथमयोः
प्रथमानाम्
ಸಪ್ತಮೀ
प्रथमायाम्
प्रथमयोः
प्रथमासु


ಇತರರು