प्रथम ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रथमम्
प्रथमे
प्रथमानि
ಸಂಬೋಧನ
प्रथम
प्रथमे
प्रथमानि
ದ್ವಿತೀಯಾ
प्रथमम्
प्रथमे
प्रथमानि
ತೃತೀಯಾ
प्रथमेन
प्रथमाभ्याम्
प्रथमैः
ಚತುರ್ಥೀ
प्रथमाय
प्रथमाभ्याम्
प्रथमेभ्यः
ಪಂಚಮೀ
प्रथमात् / प्रथमाद्
प्रथमाभ्याम्
प्रथमेभ्यः
ಷಷ್ಠೀ
प्रथमस्य
प्रथमयोः
प्रथमानाम्
ಸಪ್ತಮೀ
प्रथमे
प्रथमयोः
प्रथमेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रथमम्
प्रथमे
प्रथमानि
ಸಂಬೋಧನ
प्रथम
प्रथमे
प्रथमानि
ದ್ವಿತೀಯಾ
प्रथमम्
प्रथमे
प्रथमानि
ತೃತೀಯಾ
प्रथमेन
प्रथमाभ्याम्
प्रथमैः
ಚತುರ್ಥೀ
प्रथमाय
प्रथमाभ्याम्
प्रथमेभ्यः
ಪಂಚಮೀ
प्रथमात् / प्रथमाद्
प्रथमाभ्याम्
प्रथमेभ्यः
ಷಷ್ಠೀ
प्रथमस्य
प्रथमयोः
प्रथमानाम्
ಸಪ್ತಮೀ
प्रथमे
प्रथमयोः
प्रथमेषु
ಇತರರು