पृडित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
पृडितः
पृडितौ
पृडिताः
संबोधन
पृडित
पृडितौ
पृडिताः
द्वितीया
पृडितम्
पृडितौ
पृडितान्
तृतीया
पृडितेन
पृडिताभ्याम्
पृडितैः
चतुर्थी
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
पञ्चमी
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
षष्ठी
पृडितस्य
पृडितयोः
पृडितानाम्
सप्तमी
पृडिते
पृडितयोः
पृडितेषु
 
एक
द्वि
बहु
प्रथमा
पृडितः
पृडितौ
पृडिताः
सम्बोधन
पृडित
पृडितौ
पृडिताः
द्वितीया
पृडितम्
पृडितौ
पृडितान्
तृतीया
पृडितेन
पृडिताभ्याम्
पृडितैः
चतुर्थी
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
पञ्चमी
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
षष्ठी
पृडितस्य
पृडितयोः
पृडितानाम्
सप्तमी
पृडिते
पृडितयोः
पृडितेषु


अन्य