पुण्टनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
संबोधन
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
द्वितीया
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
तृतीया
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
चतुर्थी
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
पञ्चमी
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
षष्ठी
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
सप्तमी
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
सम्बोधन
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
द्वितीया
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
तृतीया
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
चतुर्थी
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
पञ्चमी
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
षष्ठी
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
सप्तमी
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु


अन्य