पवित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
पवितः
पवितौ
पविताः
संबोधन
पवित
पवितौ
पविताः
द्वितीया
पवितम्
पवितौ
पवितान्
तृतीया
पवितेन
पविताभ्याम्
पवितैः
चतुर्थी
पविताय
पविताभ्याम्
पवितेभ्यः
पञ्चमी
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
षष्ठी
पवितस्य
पवितयोः
पवितानाम्
सप्तमी
पविते
पवितयोः
पवितेषु
 
एक
द्वि
बहु
प्रथमा
पवितः
पवितौ
पविताः
सम्बोधन
पवित
पवितौ
पविताः
द्वितीया
पवितम्
पवितौ
पवितान्
तृतीया
पवितेन
पविताभ्याम्
पवितैः
चतुर्थी
पविताय
पविताभ्याम्
पवितेभ्यः
पञ्चमी
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
षष्ठी
पवितस्य
पवितयोः
पवितानाम्
सप्तमी
पविते
पवितयोः
पवितेषु


अन्य