पर शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
परः
परौ
पराः
संबोधन
पर
परौ
पराः
द्वितीया
परम्
परौ
परान्
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
पराय
पराभ्याम्
परेभ्यः
पञ्चमी
परात् / पराद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
पराणाम्
सप्तमी
परे
परयोः
परेषु
 
एक
द्वि
बहु
प्रथमा
परः
परौ
पराः
सम्बोधन
पर
परौ
पराः
द्वितीया
परम्
परौ
परान्
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
पराय
पराभ्याम्
परेभ्यः
पञ्चमी
परात् / पराद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
पराणाम्
सप्तमी
परे
परयोः
परेषु


अन्य