पञ्च् धातु रूप - पचिँ व्यक्तीकरणे - भ्वादिः - कर्तरि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
पञ्चते
पञ्चेते
पञ्चन्ते
मध्यम
पञ्चसे
पञ्चेथे
पञ्चध्वे
उत्तम
पञ्चे
पञ्चावहे
पञ्चामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
पपञ्चे
पपञ्चाते
पपञ्चिरे
मध्यम
पपञ्चिषे
पपञ्चाथे
पपञ्चिध्वे
उत्तम
पपञ्चे
पपञ्चिवहे
पपञ्चिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
पञ्चिता
पञ्चितारौ
पञ्चितारः
मध्यम
पञ्चितासे
पञ्चितासाथे
पञ्चिताध्वे
उत्तम
पञ्चिताहे
पञ्चितास्वहे
पञ्चितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
पञ्चिष्यते
पञ्चिष्येते
पञ्चिष्यन्ते
मध्यम
पञ्चिष्यसे
पञ्चिष्येथे
पञ्चिष्यध्वे
उत्तम
पञ्चिष्ये
पञ्चिष्यावहे
पञ्चिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
पञ्चताम्
पञ्चेताम्
पञ्चन्ताम्
मध्यम
पञ्चस्व
पञ्चेथाम्
पञ्चध्वम्
उत्तम
पञ्चै
पञ्चावहै
पञ्चामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अपञ्चत
अपञ्चेताम्
अपञ्चन्त
मध्यम
अपञ्चथाः
अपञ्चेथाम्
अपञ्चध्वम्
उत्तम
अपञ्चे
अपञ्चावहि
अपञ्चामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
पञ्चेत
पञ्चेयाताम्
पञ्चेरन्
मध्यम
पञ्चेथाः
पञ्चेयाथाम्
पञ्चेध्वम्
उत्तम
पञ्चेय
पञ्चेवहि
पञ्चेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
पञ्चिषीष्ट
पञ्चिषीयास्ताम्
पञ्चिषीरन्
मध्यम
पञ्चिषीष्ठाः
पञ्चिषीयास्थाम्
पञ्चिषीध्वम्
उत्तम
पञ्चिषीय
पञ्चिषीवहि
पञ्चिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अपञ्चिष्ट
अपञ्चिषाताम्
अपञ्चिषत
मध्यम
अपञ्चिष्ठाः
अपञ्चिषाथाम्
अपञ्चिढ्वम्
उत्तम
अपञ्चिषि
अपञ्चिष्वहि
अपञ्चिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अपञ्चिष्यत
अपञ्चिष्येताम्
अपञ्चिष्यन्त
मध्यम
अपञ्चिष्यथाः
अपञ्चिष्येथाम्
अपञ्चिष्यध्वम्
उत्तम
अपञ्चिष्ये
अपञ्चिष्यावहि
अपञ्चिष्यामहि