पञ्चनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
संबोधन
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
द्वितीया
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
तृतीया
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
चतुर्थी
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
पञ्चमी
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
षष्ठी
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
सप्तमी
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
सम्बोधन
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
द्वितीया
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
तृतीया
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
चतुर्थी
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
पञ्चमी
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
षष्ठी
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
सप्तमी
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु


अन्य