नैष्कर्म्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नैष्कर्म्यः
नैष्कर्म्यौ
नैष्कर्म्याः
ಸಂಬೋಧನ
नैष्कर्म्य
नैष्कर्म्यौ
नैष्कर्म्याः
ದ್ವಿತೀಯಾ
नैष्कर्म्यम्
नैष्कर्म्यौ
नैष्कर्म्यान्
ತೃತೀಯಾ
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
ಚತುರ್ಥೀ
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
ಪಂಚಮೀ
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
ಷಷ್ಠೀ
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
ಸಪ್ತಮೀ
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नैष्कर्म्यः
नैष्कर्म्यौ
नैष्कर्म्याः
ಸಂಬೋಧನ
नैष्कर्म्य
नैष्कर्म्यौ
नैष्कर्म्याः
ದ್ವಿತೀಯಾ
नैष्कर्म्यम्
नैष्कर्म्यौ
नैष्कर्म्यान्
ತೃತೀಯಾ
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
ಚತುರ್ಥೀ
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
ಪಂಚಮೀ
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
ಷಷ್ಠೀ
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
ಸಪ್ತಮೀ
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
ಇತರರು