नैष्कर्म्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नैष्कर्म्या
नैष्कर्म्ये
नैष्कर्म्याः
ಸಂಬೋಧನ
नैष्कर्म्ये
नैष्कर्म्ये
नैष्कर्म्याः
ದ್ವಿತೀಯಾ
नैष्कर्म्याम्
नैष्कर्म्ये
नैष्कर्म्याः
ತೃತೀಯಾ
नैष्कर्म्यया
नैष्कर्म्याभ्याम्
नैष्कर्म्याभिः
ಚತುರ್ಥೀ
नैष्कर्म्यायै
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
ಪಂಚಮೀ
नैष्कर्म्यायाः
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
ಷಷ್ಠೀ
नैष्कर्म्यायाः
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
ಸಪ್ತಮೀ
नैष्कर्म्यायाम्
नैष्कर्म्ययोः
नैष्कर्म्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नैष्कर्म्या
नैष्कर्म्ये
नैष्कर्म्याः
ಸಂಬೋಧನ
नैष्कर्म्ये
नैष्कर्म्ये
नैष्कर्म्याः
ದ್ವಿತೀಯಾ
नैष्कर्म्याम्
नैष्कर्म्ये
नैष्कर्म्याः
ತೃತೀಯಾ
नैष्कर्म्यया
नैष्कर्म्याभ्याम्
नैष्कर्म्याभिः
ಚತುರ್ಥೀ
नैष्कर्म्यायै
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
ಪಂಚಮೀ
नैष्कर्म्यायाः
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
ಷಷ್ಠೀ
नैष्कर्म्यायाः
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
ಸಪ್ತಮೀ
नैष्कर्म्यायाम्
नैष्कर्म्ययोः
नैष्कर्म्यासु


ಇತರರು