नैषाद शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नैषादः
नैषादौ
नैषादाः
संबोधन
नैषाद
नैषादौ
नैषादाः
द्वितीया
नैषादम्
नैषादौ
नैषादान्
तृतीया
नैषादेन
नैषादाभ्याम्
नैषादैः
चतुर्थी
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
पञ्चमी
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
षष्ठी
नैषादस्य
नैषादयोः
नैषादानाम्
सप्तमी
नैषादे
नैषादयोः
नैषादेषु
 
एक
द्वि
बहु
प्रथमा
नैषादः
नैषादौ
नैषादाः
सम्बोधन
नैषाद
नैषादौ
नैषादाः
द्वितीया
नैषादम्
नैषादौ
नैषादान्
तृतीया
नैषादेन
नैषादाभ्याम्
नैषादैः
चतुर्थी
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
पञ्चमी
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
षष्ठी
नैषादस्य
नैषादयोः
नैषादानाम्
सप्तमी
नैषादे
नैषादयोः
नैषादेषु