नैयायिक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नैयायिकः
नैयायिकौ
नैयायिकाः
संबोधन
नैयायिक
नैयायिकौ
नैयायिकाः
द्वितीया
नैयायिकम्
नैयायिकौ
नैयायिकान्
तृतीया
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
चतुर्थी
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
पञ्चमी
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
षष्ठी
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
सप्तमी
नैयायिके
नैयायिकयोः
नैयायिकेषु
 
एक
द्वि
बहु
प्रथमा
नैयायिकः
नैयायिकौ
नैयायिकाः
सम्बोधन
नैयायिक
नैयायिकौ
नैयायिकाः
द्वितीया
नैयायिकम्
नैयायिकौ
नैयायिकान्
तृतीया
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
चतुर्थी
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
पञ्चमी
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
षष्ठी
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
सप्तमी
नैयायिके
नैयायिकयोः
नैयायिकेषु


अन्य