नेदित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नेदितः
नेदितौ
नेदिताः
संबोधन
नेदित
नेदितौ
नेदिताः
द्वितीया
नेदितम्
नेदितौ
नेदितान्
तृतीया
नेदितेन
नेदिताभ्याम्
नेदितैः
चतुर्थी
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
पञ्चमी
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
षष्ठी
नेदितस्य
नेदितयोः
नेदितानाम्
सप्तमी
नेदिते
नेदितयोः
नेदितेषु
 
एक
द्वि
बहु
प्रथमा
नेदितः
नेदितौ
नेदिताः
सम्बोधन
नेदित
नेदितौ
नेदिताः
द्वितीया
नेदितम्
नेदितौ
नेदितान्
तृतीया
नेदितेन
नेदिताभ्याम्
नेदितैः
चतुर्थी
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
पञ्चमी
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
षष्ठी
नेदितस्य
नेदितयोः
नेदितानाम्
सप्तमी
नेदिते
नेदितयोः
नेदितेषु


अन्य