नृपति शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नृपतिः
नृपती
नृपतयः
संबोधन
नृपते
नृपती
नृपतयः
द्वितीया
नृपतिम्
नृपती
नृपतीन्
तृतीया
नृपतिना
नृपतिभ्याम्
नृपतिभिः
चतुर्थी
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
पञ्चमी
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
षष्ठी
नृपतेः
नृपत्योः
नृपतीनाम्
सप्तमी
नृपतौ
नृपत्योः
नृपतिषु
 
एक
द्वि
बहु
प्रथमा
नृपतिः
नृपती
नृपतयः
सम्बोधन
नृपते
नृपती
नृपतयः
द्वितीया
नृपतिम्
नृपती
नृपतीन्
तृतीया
नृपतिना
नृपतिभ्याम्
नृपतिभिः
चतुर्थी
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
पञ्चमी
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
षष्ठी
नृपतेः
नृपत्योः
नृपतीनाम्
सप्तमी
नृपतौ
नृपत्योः
नृपतिषु