नावयज्ञिक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
संबोधन
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
द्वितीया
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
तृतीया
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
चतुर्थी
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
पञ्चमी
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
षष्ठी
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
सप्तमी
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु
 
एक
द्वि
बहु
प्रथमा
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
सम्बोधन
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
द्वितीया
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
तृतीया
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
चतुर्थी
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
पञ्चमी
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
षष्ठी
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
सप्तमी
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु


अन्य