नाथन शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नाथनम्
नाथने
नाथनानि
संबोधन
नाथन
नाथने
नाथनानि
द्वितीया
नाथनम्
नाथने
नाथनानि
तृतीया
नाथनेन
नाथनाभ्याम्
नाथनैः
चतुर्थी
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
पञ्चमी
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
षष्ठी
नाथनस्य
नाथनयोः
नाथनानाम्
सप्तमी
नाथने
नाथनयोः
नाथनेषु
 
एक
द्वि
बहु
प्रथमा
नाथनम्
नाथने
नाथनानि
सम्बोधन
नाथन
नाथने
नाथनानि
द्वितीया
नाथनम्
नाथने
नाथनानि
तृतीया
नाथनेन
नाथनाभ्याम्
नाथनैः
चतुर्थी
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
पञ्चमी
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
षष्ठी
नाथनस्य
नाथनयोः
नाथनानाम्
सप्तमी
नाथने
नाथनयोः
नाथनेषु