नहनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नहनीयः
नहनीयौ
नहनीयाः
संबोधन
नहनीय
नहनीयौ
नहनीयाः
द्वितीया
नहनीयम्
नहनीयौ
नहनीयान्
तृतीया
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
चतुर्थी
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
पञ्चमी
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
षष्ठी
नहनीयस्य
नहनीययोः
नहनीयानाम्
सप्तमी
नहनीये
नहनीययोः
नहनीयेषु
 
एक
द्वि
बहु
प्रथमा
नहनीयः
नहनीयौ
नहनीयाः
सम्बोधन
नहनीय
नहनीयौ
नहनीयाः
द्वितीया
नहनीयम्
नहनीयौ
नहनीयान्
तृतीया
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
चतुर्थी
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
पञ्चमी
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
षष्ठी
नहनीयस्य
नहनीययोः
नहनीयानाम्
सप्तमी
नहनीये
नहनीययोः
नहनीयेषु


अन्य