नर्दित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नर्दितः
नर्दितौ
नर्दिताः
संबोधन
नर्दित
नर्दितौ
नर्दिताः
द्वितीया
नर्दितम्
नर्दितौ
नर्दितान्
तृतीया
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
चतुर्थी
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
पञ्चमी
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
षष्ठी
नर्दितस्य
नर्दितयोः
नर्दितानाम्
सप्तमी
नर्दिते
नर्दितयोः
नर्दितेषु
 
एक
द्वि
बहु
प्रथमा
नर्दितः
नर्दितौ
नर्दिताः
सम्बोधन
नर्दित
नर्दितौ
नर्दिताः
द्वितीया
नर्दितम्
नर्दितौ
नर्दितान्
तृतीया
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
चतुर्थी
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
पञ्चमी
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
षष्ठी
नर्दितस्य
नर्दितयोः
नर्दितानाम्
सप्तमी
नर्दिते
नर्दितयोः
नर्दितेषु


अन्य