नडकीया शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नडकीया
नडकीये
नडकीयाः
संबोधन
नडकीये
नडकीये
नडकीयाः
द्वितीया
नडकीयाम्
नडकीये
नडकीयाः
तृतीया
नडकीयया
नडकीयाभ्याम्
नडकीयाभिः
चतुर्थी
नडकीयायै
नडकीयाभ्याम्
नडकीयाभ्यः
पञ्चमी
नडकीयायाः
नडकीयाभ्याम्
नडकीयाभ्यः
षष्ठी
नडकीयायाः
नडकीययोः
नडकीयानाम्
सप्तमी
नडकीयायाम्
नडकीययोः
नडकीयासु
 
एक
द्वि
बहु
प्रथमा
नडकीया
नडकीये
नडकीयाः
सम्बोधन
नडकीये
नडकीये
नडकीयाः
द्वितीया
नडकीयाम्
नडकीये
नडकीयाः
तृतीया
नडकीयया
नडकीयाभ्याम्
नडकीयाभिः
चतुर्थी
नडकीयायै
नडकीयाभ्याम्
नडकीयाभ्यः
पञ्चमी
नडकीयायाः
नडकीयाभ्याम्
नडकीयाभ्यः
षष्ठी
नडकीयायाः
नडकीययोः
नडकीयानाम्
सप्तमी
नडकीयायाम्
नडकीययोः
नडकीयासु


अन्य