नखित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
नखितः
नखितौ
नखिताः
संबोधन
नखित
नखितौ
नखिताः
द्वितीया
नखितम्
नखितौ
नखितान्
तृतीया
नखितेन
नखिताभ्याम्
नखितैः
चतुर्थी
नखिताय
नखिताभ्याम्
नखितेभ्यः
पञ्चमी
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
षष्ठी
नखितस्य
नखितयोः
नखितानाम्
सप्तमी
नखिते
नखितयोः
नखितेषु
 
एक
द्वि
बहु
प्रथमा
नखितः
नखितौ
नखिताः
सम्बोधन
नखित
नखितौ
नखिताः
द्वितीया
नखितम्
नखितौ
नखितान्
तृतीया
नखितेन
नखिताभ्याम्
नखितैः
चतुर्थी
नखिताय
नखिताभ्याम्
नखितेभ्यः
पञ्चमी
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
षष्ठी
नखितस्य
नखितयोः
नखितानाम्
सप्तमी
नखिते
नखितयोः
नखितेषु


अन्य