धूषणीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
धूषणीयः
धूषणीयौ
धूषणीयाः
संबोधन
धूषणीय
धूषणीयौ
धूषणीयाः
द्वितीया
धूषणीयम्
धूषणीयौ
धूषणीयान्
तृतीया
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
चतुर्थी
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
पञ्चमी
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
षष्ठी
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
सप्तमी
धूषणीये
धूषणीययोः
धूषणीयेषु
 
एक
द्वि
बहु
प्रथमा
धूषणीयः
धूषणीयौ
धूषणीयाः
सम्बोधन
धूषणीय
धूषणीयौ
धूषणीयाः
द्वितीया
धूषणीयम्
धूषणीयौ
धूषणीयान्
तृतीया
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
चतुर्थी
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
पञ्चमी
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
षष्ठी
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
सप्तमी
धूषणीये
धूषणीययोः
धूषणीयेषु


अन्य