धातव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
धातव्यः
धातव्यौ
धातव्याः
संबोधन
धातव्य
धातव्यौ
धातव्याः
द्वितीया
धातव्यम्
धातव्यौ
धातव्यान्
तृतीया
धातव्येन
धातव्याभ्याम्
धातव्यैः
चतुर्थी
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
पञ्चमी
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
षष्ठी
धातव्यस्य
धातव्ययोः
धातव्यानाम्
सप्तमी
धातव्ये
धातव्ययोः
धातव्येषु
 
एक
द्वि
बहु
प्रथमा
धातव्यः
धातव्यौ
धातव्याः
सम्बोधन
धातव्य
धातव्यौ
धातव्याः
द्वितीया
धातव्यम्
धातव्यौ
धातव्यान्
तृतीया
धातव्येन
धातव्याभ्याम्
धातव्यैः
चतुर्थी
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
पञ्चमी
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
षष्ठी
धातव्यस्य
धातव्ययोः
धातव्यानाम्
सप्तमी
धातव्ये
धातव्ययोः
धातव्येषु


अन्य